Livro de Kirtan

Vandanā

    • vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ
    • śrī-gurūn vaiṣṇavāṁś cha
    • śrī-rūpaṁ sāgrajātaṁ saha-gaṇa raghunāth-
    • ānvitaṁ taṁ sa-jīvam
    • sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ
    • kṛṣṇa-chaitanya-devaṁ
    • śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā
    • śrī-viśākhānvitāṁś cha
    • aham–Eu vande–ofereço [minha] reverência [aos] śrī-yuta–sagrados pada–pés [de] kamalam–lótus [de] śrī-guroḥ–do mestre divino (meu Mantra-dīkṣā-guru ou Bhajana-śikṣā-guru), śrī-gurūn–aos mestres divinos (Gurus na sucessão: Śrī Madhva Āchārya, Śrī Mādhavendra Purī, e assim por diante), cha–e vaiṣṇavān–aos Vaiṣṇavas (os devotos que apareceram durante as quatro eras), tam śrī-rūpam–a ele, Śrīla Rūpa Goswāmī Prabhu sa–com [seu] agra-jātam–irmão mais velho (Śrīla Sanātan Goswāmī Prabhu) anvitam–acompanhado de raghunātha–Śrīla Raghunāth Dās Goswāmī saha–com [seus] gaṇa–associados [e] sa–com jīvam–Śrīla Jīva Goswāmī Prabhu kṛṣṇa-chaitanya-devam–ao Senhor Śrī Kṛṣṇa Chaitanya sahitam–assistido por [Seus] parijana–associados sa–junto com advaitam–Śrī Advaita Āchārya [e] sa–com avadhūtam–o Avadhūt (Śrī Nityānanda Prabhu), cha–e pādān–aos pés śrī-rādhā-kṛṣṇa–de Śrī Śrī Rādhā-Kṛṣṇa anvitān–acompanhados de lalitā–Śrī Lalitā Devī, śrī-viśākhā–Śrī Viśākhā Devī, saha–junto com [Suas] gaṇa–associadas (as sakhīs e mañjarīs).

    • (Śrī Chaitanya-charitāmṛta: Antya-līlā, 2.1)

    • Eu ofereço minha reverência aos pés de lótus de Śrī Guru, aos Gurus predecessores, aos Vaiṣṇavas, Śrī Rūpa, Śrī Sanātan, Śrī Raghunāth, Śrī Jīva, seus seguidores, Śrī Advaita Prabhu, Śrī Nityānanda Prabhu, Śrī Kṛṣṇa Chaitanyadev e Seus associados, Śrī Śrī Rādhā-Kṛṣṇa, Śrī Lalitā Devī, Śrī Viśākhā Devī, e todas as Suas associadas.

    • oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā
    • chakṣur unmilitaṁ yena tasmai śrī-gurave namaḥ
    • oṁ–[uma invocação de oração] namaḥ–Eu ofereço [minha] reverência tasmai–a ele śrī-gurave–ao mestre divino yena–por quem [meus] chakṣuḥ–olhos andhasya–cegos timira–pela catarata ajñāna–da ignorância [têm sido] unmilitam–abertos śalākayā–com o bastão [usado para aplicar] añjana–o colírio jñāna–do conhecimento [divino].

    • Ofereço minha reverência a Śrī Guru que tem aberto meus olhos que estavam cegos pela escuridão da ignorância, com o colírio do conhecimento divino.