Kirtan Guide
Śrī Śrī Prema-dhāma-deva Stotram
Monday
- dhvasta-sārvabhauma-vāda-navya-tarka-śāṅkaraṁ
- dhvasta-tad-vivarta-vāda-dānavīya-ḍambharam
- darśitārtha-sarva-śāstra-kṛṣṇa-bhakti-mandiraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
-
22
- kṛṣṇa-kṛṣṇa-kṛṣṇa-kṛṣṇa-kṛṣṇa-nāma-kīrtanaṁ
- rāma-rāma-gāna-ramya divya-chhanda-nartanam
- yatra-tatra-kṛṣṇa-nāma-dāna-loka-nistaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
23
- godavarya-vāma-tīra-rāmānanda-saṁvadaṁ
- jñāna-karma-mukta-marma-rāga-bhakti-sampadam
- pārakīya-kānta-kṛṣṇa-bhāva-sevanākaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
24
- dāsya-sakhya-vātsya-kānta-sevanottarottaraṁ
- śreṣṭha-pārakīya-radhikāṅghri-bhakti-sundaram
- śrī-vraja-svasiddha-divya-kāma-kṛṣṇa-tatparaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
25
- śānta-mukta-bhṛtya-tṛpta-mitra-matta-darśitaṁ
- snigdha-mugdha-śiṣṭa-miṣṭa-suṣṭha-kuṇṭha-harṣitam
- tantra-mukta-vāmya-rāga-sarva-sevanottaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
26
- ātma-navya-tattva-divya-rāya-bhāgya-darśitaṁ
- śyāma-gopa-rādhikāpta-kokta-gupta-cheṣṭitam
- mūrchchhitāṅghri-rāmarāya-bodhitātma-kiṅkaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
27
- naṣṭa-kuṣṭha-kūrma-vipra-rūpa-bhakti-toṣaṇaṁ
- rāma-dāsa-vipra-moha-mukta-bhakta-poṣaṇam
- kāla-kṛṣṇa-dāsa-mukta-bhaṭṭathāri-piñjaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
28
- raṅganātha-bhaṭṭa-bhakti-tuṣṭa-bhaṅgi-bhāṣaṇaṁ
- lakṣmya-gamya-kṛṣṇa-rāsa-gopikaika-poṣaṇam
- lakṣmya-bhīṣṭa-kṛṣṇa-śīrṣa-sādhya-sādhanākaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
29
- brahma-saṁhitākhya-kṛṣṇa-bhakti-śāstra-dāyakaṁ
- kṛṣṇa-karṇa-sīdhu-nāma-kṛṣṇa-kāvya-gāyakam
- śrī-pratāparudra-rāja-śīrṣa-sevya-mandiraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
30
- śrī-rathāgra-bhakta-gīta-divya-nartanādbhutaṁ
- yātri-pātra-mitra-rudrarāja-hṛch-chamatkṛtam
- guṇḍichāgamādi-tattva-rūpa-kāvya-sañcharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram