Kirtan Guide
Śrī Śrī Prema-dhāma-deva Stotram
Tuesday
- prema-mugdha-rudra-rāja-śaurya-vīrya-vikramaṁ
- prārthitāṅghri-varjitānya-sarva-dharma-saṅgamam
- luṇṭhita-pratāpa-śīrṣa-pāda-dhūli-dhūsaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
-
32
- dākṣiṇātya-suprasiddha-paṇḍitaugha-pūjitaṁ
- śreṣṭha-rāja-rājapātra-śīrṣa-bhakti-bhūṣitam
- deśa-mātṛ-śeṣa-darśanārthi-gauḍa-gocharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
33
- gaura-garvi-sarva-gauḍa-gauravārtha-sajjitaṁ
- śāstra-śastra-dakṣa-duṣṭa-nāstikādi-lajjitam
- muhyamāna-mātṛkādi-deha-jīva-sañcharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
34
- nyāsa-pañcha-varṣa-pūrṇa-janma-bhūmi-darśanaṁ
- koṭi-koṭi-loka-lubdha-mugdha-dṛṣṭi-karṣaṇam
- koṭi-kaṇṭha-kṛṣṇa-nāma-ghoṣa-bheditāmbaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
35
- ārta-bhakta-śoka-śānti-tāpi-pāpi-pāvanaṁ
- lakṣa-koṭi-loka-saṅga-kṛṣṇa-dhāma-dhāvanam
- rāma-keli-sāgrajāta-rūpa-karṣaṇādaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
36
- vyāghra-vāraṇaina-vanya-jantu-kṛṣṇa-gāyakaṁ
- prema-nṛtya-bhāva-matta-jhāḍakhaṇḍa-nāyakam
- durga-vanya-mārga-bhaṭṭa-mātra-saṅga-saukaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
37
- gāṅga-yāmunādi-bindu-mādhavādi-mānanaṁ
- māthurārtta-chita-yāmunāgra-bhāga-dhāvanam
- smārita-vrajāti-tīvra-vipralambha-kātaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
38
- mādhavendra-vipralambha-māthureṣṭa-mānanaṁ
- prema-dhāma-dṛṣṭakāma-pūrva-kuñja-kānanam
- gokulādi-goṣṭha-gopa-gopikā-priyaṅkaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
39
- prema-guñjanāli-puñja-puṣpa-puñja-rañjitaṁ
- gīta-nṛtya-dakṣa-pakṣi-vṛkṣa-lakṣa-vanditam
- go-vṛṣādi-nāda-dīpta-pūrva-moda-meduraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
40
- prema-buddha-ruddha-buddhi-matta-nṛtya-kīrtanaṁ
- plāvitāśru-kāñchanāṅga-vāsa-chāturaṅganam
- kṛṣṇa-kṛṣṇa-rāva-bhāva-hāsya-lāsya-bhāsvaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram