Kirtan Guide

Śrī Śrī Prema-dhāma-deva Stotram

Tuesday
by Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj
    31
    • prema-mugdha-rudra-rāja-śaurya-vīrya-vikramaṁ
    • prārthitāṅghri-varjitānya-sarva-dharma-saṅgamam
    • luṇṭhita-pratāpa-śīrṣa-pāda-dhūli-dhūsaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 32
    • dākṣiṇātya-suprasiddha-paṇḍitaugha-pūjitaṁ
    • śreṣṭha-rāja-rājapātra-śīrṣa-bhakti-bhūṣitam
    • deśa-mātṛ-śeṣa-darśanārthi-gauḍa-gocharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 33
    • gaura-garvi-sarva-gauḍa-gauravārtha-sajjitaṁ
    • śāstra-śastra-dakṣa-duṣṭa-nāstikādi-lajjitam
    • muhyamāna-mātṛkādi-deha-jīva-sañcharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 34
    • nyāsa-pañcha-varṣa-pūrṇa-janma-bhūmi-darśanaṁ
    • koṭi-koṭi-loka-lubdha-mugdha-dṛṣṭi-karṣaṇam
    • koṭi-kaṇṭha-kṛṣṇa-nāma-ghoṣa-bheditāmbaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 35
    • ārta-bhakta-śoka-śānti-tāpi-pāpi-pāvanaṁ
    • lakṣa-koṭi-loka-saṅga-kṛṣṇa-dhāma-dhāvanam
    • rāma-keli-sāgrajāta-rūpa-karṣaṇādaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 36
    • vyāghra-vāraṇaina-vanya-jantu-kṛṣṇa-gāyakaṁ
    • prema-nṛtya-bhāva-matta-jhāḍakhaṇḍa-nāyakam
    • durga-vanya-mārga-bhaṭṭa-mātra-saṅga-saukaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 37
    • gāṅga-yāmunādi-bindu-mādhavādi-mānanaṁ
    • māthurārtta-chita-yāmunāgra-bhāga-dhāvanam
    • smārita-vrajāti-tīvra-vipralambha-kātaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 38
    • mādhavendra-vipralambha-māthureṣṭa-mānanaṁ
    • prema-dhāma-dṛṣṭakāma-pūrva-kuñja-kānanam
    • gokulādi-goṣṭha-gopa-gopikā-priyaṅkaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 39
    • prema-guñjanāli-puñja-puṣpa-puñja-rañjitaṁ
    • gīta-nṛtya-dakṣa-pakṣi-vṛkṣa-lakṣa-vanditam
    • go-vṛṣādi-nāda-dīpta-pūrva-moda-meduraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 40
    • prema-buddha-ruddha-buddhi-matta-nṛtya-kīrtanaṁ
    • plāvitāśru-kāñchanāṅga-vāsa-chāturaṅganam
    • kṛṣṇa-kṛṣṇa-rāva-bhāva-hāsya-lāsya-bhāsvaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram