Kirtan Guide

Śrī Śrī Prema-dhāma-deva Stotram

Wednesday
by Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj
    41
    • prema-mugdha-nṛtya-kīrtanākulāriṭāntikaṁ
    • snāna-dhanya-vāri-dhānya-bhūmi-kuṇḍa-deśakam
    • prema-kuṇḍa-rādhikākhya-śāstra-vandanādaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 42
    • tintiḍī-talastha-yāmunormmi-bhāvanāplutaṁ
    • nirjanaika-rādhikātma-bhāva-vaibhavāvṛtam
    • śyāma-rādhikāpta-gaura-tattva-bhittikākaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 43
    • śārikā-śukokti-kautukāḍhya-lāsya-lāpitaṁ
    • rādhikā-vyatīta-kāmadeva-kāma-mohitam
    • prema-vaśya-kṛṣṇa-bhāva-bhakta-hṛch-chamatkaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 44
    • śrī-prayāga-dhāma-rūpa-rāga-bhakti-sañcharaṁ
    • śrī-sanātanādi-kāśi-bhakti-śikṣaṇādaram
    • vaiṣṇavānurodha-bheda-nirvviśeṣa-pañjaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 45
    • nyāsi-lakṣa-nāyaka-prakāśānanda-tārakaṁ
    • nyāsi-rāśi-kāśi-vāsi-kṛṣṇa-nāma-pārakam
    • vyāsa-nāradādi-datta-vedadhī-dhurandharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 46
    • brahma-sūtra-bhāṣya-kṛṣṇa-nāradopadeśakaṁ
    • śloka-turya-bhāṣaṇānta-kṛṣṇa-samprakāśakam
    • śabda-vartanānta-hetu-nāma-jīva-nistaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 47
    • ātma-rāma-vāchanādi-nirvviśeṣa-khaṇḍanaṁ
    • śrauta-vākya-sārthakaika-chidvilāsa-maṇḍanam
    • divya-kṛṣṇa-vigrahādi-gauṇa-buddhi-dhikkaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 48
    • brahma-pāramātmya-lakṣaṇādvayaika-vāchanaṁ
    • śrī-vraja-svasiddha-nanda-līla-nanda-nandanam
    • śrī-rasa-svarūpa-rāsa-līla-gopa-sundaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 49
    • rādhikā-vinoda-mātra-tattva-lakṣaṇānvayaṁ
    • sādhu-saṅga-kṛṣṇa-nāma-sādhanaika-niśchayam
    • prema-sevanaika-mātra-sādhya-kṛṣṇa-tatparaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 50
    • ātma-rāma-vāchanaika-ṣaṣṭikārtha-darśitaṁ
    • rudra-saṁkhya-śabda-jāta-yad-yad-artha-sambhṛtam
    • sarva-sarva-yukta-tat-tad-artha-bhūridākaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram