Kirtan Guide

Śrī Śrī Prema-dhāma-deva Stotram

Sunday
by Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj
    11
    • sūtra-vṛtti-ṭippanīṣṭa-sūkṣma-vāchanādbhutaṁ
    • dhātu-mātra-kṛṣṇa-śakti-sarva-viśva-sambhṛtam
    • ruddha-buddhi-paṇḍitaugha-nānya-yukti-nirdharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 12
    • kṛṣṇa-dṛṣṭi-pāta-hetu-śabdakārtha-yojanaṁ
    • sphoṭa-vāda-śṛṅkhalaika-bhitti-kṛṣṇa-vīkṣaṇam
    • sthūla-sūkṣma-mūla-lakṣya-kṛṣṇa-saukhya-sambharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 13
    • prema-raṅga-pāṭha-bhaṅga-chhātra-kāku-kātaraṁ
    • chhātra-saṅga-hasta-tāla-kīrtanādya-sañcharam
    • kṛṣṇa-nāma-sīdhu-sindhu-magna-dik-charācharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 14
    • ārya-dharma-pāla-labdha-dīkṣa-kṛṣṇa-kīrtanaṁ
    • lakṣa-lakṣa-bhakta-gīta-vādya-divya-nartanam
    • dharma-karma-nāśa-dasyu-duṣṭa-duṣkṛtodharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 15
    • mlecha-rāja-nāma-bādha-bhakta-bhīti-bhañjanaṁ
    • lakṣa-lakṣa-dīpa-naiśa-koṭi-kaṇṭha-kīrtanam
    • śrī-mṛdaṅga-tāla-vādya-nṛtya-kāji-nistaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 16
    • lakṣa-lochanāśru-varṣa-harṣa-keśa-kartanaṁ
    • koṭi-kaṇṭha-kṛṣṇa-kīrtanāḍhya-daṇḍa-dhāraṇam
    • nyāsi-veśa-sarva-deśa-hā-hutāśa-kātaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 17
    • śrī-yatīsa-bhakta-veśa-rāḍhadeśa-chāraṇaṁ
    • kṛṣṇa-chaitanyākhya-kṛṣṇa-nāma-jīva-tāraṇam
    • bhāva-vibhramātma-matta-dhāvamāna-bhū-dharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 18
    • śrī-gadādharādi-nityānanda-saṅga-vardhanaṁ
    • advayākhya-bhakta-mukhya-vāñchitārtha-sādhanam
    • kṣetra-vāsa-sābhilāṣa-mātṛ-toṣa-tatparaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 19
    • nyāsi-rāja-nīla-śaila-vāsa-sārvabhaumapaṁ
    • dākṣiṇātya-tīrtha-jāta-bhakta-kalpa-pādapam
    • rāma-megha-rāga-bhakti-vṛṣṭi-śakti-sañcharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 20
    • prema-dhāma-divya-dīrgha-deha-deva-nanditaṁ
    • hema-kañja-puñja-nindi-kānti-chandra-vanditam
    • nāma-gāna-nṛtya-navya-divya-bhāva-mandiraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram