Kirtan Guide
Śrī Śrī Prema-dhāma-deva Stotram
Sunday
- sūtra-vṛtti-ṭippanīṣṭa-sūkṣma-vāchanādbhutaṁ
- dhātu-mātra-kṛṣṇa-śakti-sarva-viśva-sambhṛtam
- ruddha-buddhi-paṇḍitaugha-nānya-yukti-nirdharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
-
12
- kṛṣṇa-dṛṣṭi-pāta-hetu-śabdakārtha-yojanaṁ
- sphoṭa-vāda-śṛṅkhalaika-bhitti-kṛṣṇa-vīkṣaṇam
- sthūla-sūkṣma-mūla-lakṣya-kṛṣṇa-saukhya-sambharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
13
- prema-raṅga-pāṭha-bhaṅga-chhātra-kāku-kātaraṁ
- chhātra-saṅga-hasta-tāla-kīrtanādya-sañcharam
- kṛṣṇa-nāma-sīdhu-sindhu-magna-dik-charācharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
14
- ārya-dharma-pāla-labdha-dīkṣa-kṛṣṇa-kīrtanaṁ
- lakṣa-lakṣa-bhakta-gīta-vādya-divya-nartanam
- dharma-karma-nāśa-dasyu-duṣṭa-duṣkṛtodharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
15
- mlecha-rāja-nāma-bādha-bhakta-bhīti-bhañjanaṁ
- lakṣa-lakṣa-dīpa-naiśa-koṭi-kaṇṭha-kīrtanam
- śrī-mṛdaṅga-tāla-vādya-nṛtya-kāji-nistaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
16
- lakṣa-lochanāśru-varṣa-harṣa-keśa-kartanaṁ
- koṭi-kaṇṭha-kṛṣṇa-kīrtanāḍhya-daṇḍa-dhāraṇam
- nyāsi-veśa-sarva-deśa-hā-hutāśa-kātaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
17
- śrī-yatīsa-bhakta-veśa-rāḍhadeśa-chāraṇaṁ
- kṛṣṇa-chaitanyākhya-kṛṣṇa-nāma-jīva-tāraṇam
- bhāva-vibhramātma-matta-dhāvamāna-bhū-dharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
18
- śrī-gadādharādi-nityānanda-saṅga-vardhanaṁ
- advayākhya-bhakta-mukhya-vāñchitārtha-sādhanam
- kṣetra-vāsa-sābhilāṣa-mātṛ-toṣa-tatparaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
19
- nyāsi-rāja-nīla-śaila-vāsa-sārvabhaumapaṁ
- dākṣiṇātya-tīrtha-jāta-bhakta-kalpa-pādapam
- rāma-megha-rāga-bhakti-vṛṣṭi-śakti-sañcharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
20
- prema-dhāma-divya-dīrgha-deha-deva-nanditaṁ
- hema-kañja-puñja-nindi-kānti-chandra-vanditam
- nāma-gāna-nṛtya-navya-divya-bhāva-mandiraṁ
- prema-dhāma-devam eva naumi gaura-sundaram