Kirtan Guide

Śrī Śrī Prema-dhāma-deva Stotram

Friday
by Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj
    61
    • yāmunāmbu-kṛṣṇa-rādhikāli-keli-maṇḍalaṁ
    • vyakta-gupta-dṛpta-tṛpta-bhaṅgi-mādanākulam
    • gūḍha-divya-marma-moda-mūrchchhanā-chamatkaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 62
    • āsya-gharṣaṇādi-chāṭakādri-sindhu-līlanaṁ
    • bhakta-marma-bhedi-tīvra-duḥkha-saukhya-khelanam
    • atyachintya-divya-vaibhavāśritaika-śaṅkaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 63
    • śrotra-netra-gatyatīta-bodha-rodhitādbhutaṁ
    • prema-labhya-bhāva-siddha-chetanā-chamatkṛtam
    • brahma-śambhu-veda-tantra-mṛgya-satya-sundaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 64
    • vipra-śūdra-vijña-mūrkha-yāvanādi-nāmadaṁ
    • vitta-vikramochcha-nīcha-sajjanaika-sampadam
    • strī-pumādi-nirvvivāda-sārvavādikoddharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 65
    • sindhu-śūnya-veda-chandra-śāka-kumbha-pūrṇimā
    • sāndhya-chāndrakoparāga-jāta-gaura-chandramā
    • snāna-dāna-kṛṣṇa-nāma-saṅga-tat-parātparaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 66
    • ātma-siddha-sāvalīla-pūrṇa-saukhya-lakṣaṇaṁ
    • svānubhāva-matta-nṛtya-kīrtanātma-vaṇṭanam
    • advayaika-lakṣya-pūrṇa-tattva-tat-parātparaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 67
    • śrī-purīśvarānukampi-labdha-dīkṣa-daivataṁ
    • keśavākhya-bhāratī-sakāśa-keśa-rakṣitam
    • mādhavānudhī-kiśora-kṛṣṇa-sevanādaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 68
    • sindhu-bindu-veda-chandra-śāka-phālgunoditaṁ
    • nyāsa-soma-netra-veda-chandra-śāka-bodhitam
    • vāṇa-vāṇa-veda-chandra-śāka-lochanāntaraṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 69
    • śrī-svarūpa-rāya-saṅga-harṣa-śeṣa-ghoṣaṇaṁ
    • śikṣaṇāṣṭakākhya-kṛṣṇa-kīrtanaika-poṣaṇam
    • prema-nāma-mātra-viśva-jīvanaika-sambharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 70
    • prema hema-deva dehi dāsareṣa manyatāṁ
    • kṣamyatāṁ mahāparādha-rāśireṣa gaṇyatām
    • rūpa-kiṅkareṣu rāmānanda-dāsa-sambharaṁ
    • prema-dhāma-devam eva naumi gaura-sundaram
  • 71
    • saśraddhaḥ sapta-daśakaṁ prema-dhāmeti-nāmakam
    • stavaṁ ko ’pi paṭhan gauraṁ rādhā-śyāma-mayaṁ vrajet
  • 72
    • pañchame śata-gaurābde śrī-siddhānta-sarasvatī
    • śrīdharaḥ ko ’pi tach chhiṣyas tridaṇḍī nauti sundaram