Kirtan Guide
Śrī Śrī Prema-dhāma-deva Stotram
Friday
- yāmunāmbu-kṛṣṇa-rādhikāli-keli-maṇḍalaṁ
- vyakta-gupta-dṛpta-tṛpta-bhaṅgi-mādanākulam
- gūḍha-divya-marma-moda-mūrchchhanā-chamatkaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
-
62
- āsya-gharṣaṇādi-chāṭakādri-sindhu-līlanaṁ
- bhakta-marma-bhedi-tīvra-duḥkha-saukhya-khelanam
- atyachintya-divya-vaibhavāśritaika-śaṅkaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
63
- śrotra-netra-gatyatīta-bodha-rodhitādbhutaṁ
- prema-labhya-bhāva-siddha-chetanā-chamatkṛtam
- brahma-śambhu-veda-tantra-mṛgya-satya-sundaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
64
- vipra-śūdra-vijña-mūrkha-yāvanādi-nāmadaṁ
- vitta-vikramochcha-nīcha-sajjanaika-sampadam
- strī-pumādi-nirvvivāda-sārvavādikoddharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
65
- sindhu-śūnya-veda-chandra-śāka-kumbha-pūrṇimā
- sāndhya-chāndrakoparāga-jāta-gaura-chandramā
- snāna-dāna-kṛṣṇa-nāma-saṅga-tat-parātparaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
66
- ātma-siddha-sāvalīla-pūrṇa-saukhya-lakṣaṇaṁ
- svānubhāva-matta-nṛtya-kīrtanātma-vaṇṭanam
- advayaika-lakṣya-pūrṇa-tattva-tat-parātparaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
67
- śrī-purīśvarānukampi-labdha-dīkṣa-daivataṁ
- keśavākhya-bhāratī-sakāśa-keśa-rakṣitam
- mādhavānudhī-kiśora-kṛṣṇa-sevanādaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
68
- sindhu-bindu-veda-chandra-śāka-phālgunoditaṁ
- nyāsa-soma-netra-veda-chandra-śāka-bodhitam
- vāṇa-vāṇa-veda-chandra-śāka-lochanāntaraṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
69
- śrī-svarūpa-rāya-saṅga-harṣa-śeṣa-ghoṣaṇaṁ
- śikṣaṇāṣṭakākhya-kṛṣṇa-kīrtanaika-poṣaṇam
- prema-nāma-mātra-viśva-jīvanaika-sambharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
70
- prema hema-deva dehi dāsareṣa manyatāṁ
- kṣamyatāṁ mahāparādha-rāśireṣa gaṇyatām
- rūpa-kiṅkareṣu rāmānanda-dāsa-sambharaṁ
- prema-dhāma-devam eva naumi gaura-sundaram
-
71
- saśraddhaḥ sapta-daśakaṁ prema-dhāmeti-nāmakam
- stavaṁ ko ’pi paṭhan gauraṁ rādhā-śyāma-mayaṁ vrajet
-
72
- pañchame śata-gaurābde śrī-siddhānta-sarasvatī
- śrīdharaḥ ko ’pi tach chhiṣyas tridaṇḍī nauti sundaram