Kirtan Guide

Śrī Sāraswat Ārati

by Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj
    1
    • jayare jayare jaya gaura-sarasvatī
    • bhakativinodānvaya karuṇā murati
    • All glory to the voice of Śrī Gaurāṅga, the embodiment of Śrīla Bhakti Vinod Ṭhākur’s mercy, Śrīla Bhakti Siddhānta Saraswatī Ṭhākur!

  • 2
    • prakāśile gaura-sevā bhūvana maṅgala
    • bhakati-siddhānta śuddha prajñāna ujjvala
    • He manifested Śrī Gaurāṅga’s service for the upliftment of the world. His teaching of devotion is pure, brilliant, and enlightening.

  • 3
    • rādhā-śyāma eka-tanu dakṣe gorā rāya
    • bāme rādha madhye svayaṁ śyāma-gopa jaya
    • All glory to the combined form of Śrī Śrī Rādhā-Śyām, Śrī Gaura Rāy, on the right, Śrī Rādhā on the left, and the dark cowherd boy Himself in the middle!

  • 4
    • vraja-rasa nava-bhāve navadvīpe rāje
    • udāre madhura rāga abhinava sāje
    • Vraja’s rasa manifests in a new way in Nabadwīp: madhurarasa dresses newly in benevolence.

  • 5
    • mādhurya kaivalya rāga vrajera niryāsa
    • prāpti parākāṣṭhā tāhe gaurāṅga vilāsa
    • Sweet divine love, Vraja’s essence, reaches its climax in Śrī Gaurāṅga’s Pastimes.

  • 6
    • rādhā bhāva-kānti aṅgikari’ bhāla mate
    • dakṣiṇe āsana rasa garimā dekhāte
    • Śrī Gaurāṅga earnestly embraces Śrī Rādhā’s heart and halo, and takes His place on the right to show His rasa’s glory.

  • 7
    • rādhā-rasa-traya-svāda rahasya prayāsa
    • nirakhi praphulla rādhā mukhe manda hāsa
    • Seeing Kṛṣṇa’s secret endeavour to taste Her threefold rasa, Rādhā is fulfilled and smiles gently.

  • 8
    • madhye rahi’ vaṁśī-rave ghoṣe vaṁśī-dhara
    • rādhāra sampade āmi gaurāṅga-sundara!
    • Remaining in the middle, the flute player declares with the song of His flute, “With Rādhā’s wealth, I am Gaurāṅgasundar!”

  • 9
    • mad abhīṣṭha rūpa rādhāra hṛdaya mandire
    • gaurāṅga bhajile suṣṭhu sphūrti pāya tāre
    • “If you serve Gaurāṅga, My form which is cherished in the temple of Rādhā’s heart will be fully revealed to you.”

  • 10
    • nadīyā prakāśe mahāprabhu gaura-nidhi
    • patita-pāvana deve milāila vidhi
    • Gaurāṅga Mahāprabhu appeared in Nadia, and Providence combined the saviour of the fallen (the Kali-yuga-avatār) within Him.

  • 11
    • e-rūpa ārati brahmā śambhu agochara
    • gaura-bhakta kṛpā-pātra mātra siddhi sāra
    • This type of ārati is unknown to Brahmā and Śiva. Only a recipient of Śrī Gaurāṅga’s devotees’ mercy reaches such perfection.

  • 12
    • śrī svarūpa, rāmānanda, rūpa, sanātana
    • śrī raghu, jīvādi kṛpāya dekhe bhakta-jana
    • Devotees see this ārati by the mercy of Śrī Svarūp Dāmodar, Śrī Rāmananda Rāy, Śrī Rūpa, Śrī Sanātan, Śrī Raghunāth, Śrī Jīva, and their associates.

  • 13
    • jaya guru-gaura-rādhā-govinda-sundara
    • jaya dāo bhakta vṛnda nitya nirantara
    • All glory to Śrī Guru, Gaurāṅga, and Rādhā-Govindasundar! O devotees, glorify them always and forever!