Kirtan Guide

Nām-saṅkīrtan

by Śrīla Narottam Dās Ṭhākur
    1
    • hari haraye namaḥ kṛṣṇa yādavāya namaḥ
    • yādavāya mādhavāya keśavāya namaḥ
    • O Lord, Kṛṣṇa, Yādava, Hari, Mādhava, Keśava, again and again I offer my obeisance to You.

  • 2
    • gopāla govinda rāma śrī madhusūdana
    • giridhārī gopīnātha madana-mohana
    • All glory to Gopāl, Govinda, Rām, Śrī Madhusūdan, Giridhārī, Gopīnāth, Madan Mohan!

  • 3
    • śrī-chaitanya nityānanda śrī advaitachandra
    • gadādhara śrīvāsādi gaura-bhakta-vṛnda
    • All glory to Śrī Chaitanya, Nityānanda, Advaitachandra, Gadādhar, Śrivās, and all the Lord’s devotees!

  • 4
    • jaya rūpa sanātana bhaṭṭa raghunātha
    • śrī-jīva gopāla-bhaṭṭa dāsa raghunātha
    • All glory to Śrī Rūpa, Sanātan, Raghunāth Bhaṭṭa, Śrī Jīva, Gopāl Bhaṭṭa, and Raghunāth Dās!

  • 5
    • ei chhaya gosāñi kari charaṇa vandana
    • yāhā haite vighna-nāśa abhīṣṭa-pūraṇa
    • I offer my obeisance to these six goswāmīs. By doing so, all obstacles are destroyed and all desires are fulfilled.

  • 6
    • ei chhaya gosāñi yā̐ra mu̐i tā̐ra dāsa
    • tā̐-sabāra pada-reṇu mora pañcha-grāsa
    • I am a servant of these six goswāmīs. Their foot dust is my

    • five forms of sustenance.

  • 7
    • tā̐dera charaṇa sevi bhakta sane vāsa
    • janame janame mora ei abhilāṣa
    • To live with the devotees who serve their feet is my desire, birth after birth.

  • 8
    • ei chhaya gosāñi yabe vraje kailā vāsa
    • rādhā-kṛṣṇa-nitya-līlā karilā prakāśa
    • When these six goswāmīs lived in Vraja, they revealed Rādhā-Kṛṣṇa’s eternal Pastimes.

  • 9
    • ānande bala hari bhaja vṛndāvana
    • śrī-guru-vaiṣṇava-pade majāiyā mana
    • Joyfully chant, ‘Hari!’, and worship Vṛndāvan, meditating on the feet of Śrī Guru and the Vaiṣṇavas.

  • 10
    • śrī-guru-vaiṣṇava-pāda-padma kari āśa
    • (hari) nāma-saṅkīrtana kahe narottama dāsa
    • Aspiring for the lotus feet of Śrī Guru and the Vaiṣṇavas, Narottam Dās chants the Holy Name.