Livro de Kirtan
Śrī Guru-paramparā
- kṛṣṇa haite chatur-mukha hana kṛṣṇa-sevonmukha
- brahmā haite nāradera mati
- nārada haite vyāsa madhva kahe vyāsa dāsa
- pūrṇaprajña padmanābha gati
-
Da associação com Kṛṣṇa, Brahmā se tornou devotado ao serviço de Kṛṣṇa. Pela associação com Brahmā, Nārad Muni se tornou devotado. Após Nārad veio Kṛṣṇa Dvaipāyan Vedavyās. Pūrṇaprajña Madhva Āchārya declarou que era servo de Vyās. Ele era Guru de Padmanābha Tīrtha.
-
2
- nṛhari mādhava-vaṁśe akṣobhya paramahaṁse
- śiṣya bali’ aṅgīkāra kare
- akṣobhyera śiṣya jaya- tīrtha nāme parichaya
- tā̐ra dāsye jñānasindhu tare
-
Nṛhari Tīrtha e Mādhava Tīrtha também foram discípulos na linha de Madhva Āchārya. Mādhava Tīrtha aceitou o para-mahaṁsa Akṣobhya Tīrtha como seu discípulo. O discípulo de Akṣobhya Tīrtha foi Jaya Tīrtha. O servo de Jaya Tīrtha foi Jñānasindhu.
-
3
- tā̐hā haite dayānidhi tā̐ra dāsa vidyānidhi
- rājendra ha-ila tā̐hā haite
- tā̐hāra kiṅkara jaya- dharma nāme parichaya
- paramparā jāna bhāla mate
-
Depois de Jñānasindhu veio Dayānidhi. O servo de Dayānidhi foi Vidyānidhi. Depois de Vidyānidhi veio Rājendra. O servo de Rājendra foi Jaya Dharma. Conheça o paramparā adequadamente desta forma.
-
4
- jayadharma-dāsye khyāti śrī puruṣottama-yati
- tā̐’ha’te brahmaṇya-tīrtha sūri
- vyāsatīrtha tā̐ra dāsa lakṣmīpati vyāsa-dāsa
- tā̐hā haite mādhavendra purī
-
O renomado servo de Jaya Dharma foi Śrī Puruṣottam Tīrtha. Depois de Śrī Puruṣottam Tīrtha veio o erudito Brahmaṇya Tīrtha. O servo de Brahmaṇya Tīrtha foi Vyāsa Tīrtha. O servo de Vyās Tīrtha foi Lakṣmīpati. Depois de Lakṣmīpati veio Mādhavendra Puri.
-
5
- mādhavendra purī-vara śiṣya-vara śrī-īśvara
- nityānanda, śrī-advaita vibhu
- īśvara-purīke dhanya karilena śrī-chaitanya
- jagad-guru gaura mahāprabhu
-
Os melhores discípulos do grande Mādhavendra Puri foram Īśvar Purī, o Senhor Nityānanda e o Senhor Śrī Advaita. O Jagad-guru Śrī Chaitanya Mahāprabhu abençoou Īśvar Purī (aceitando Īśvar Purī como Seu Guru.)
-
6
- mahāprabhu śrī-chaitanya rādhā-kṛṣṇa nahe anya
- rūpānuga janera jīvana
- viśvambhara priyaṅkara śrī svarūpa-dāmodara
- śrī gosvāmī rūpa-sanātana
-
Śrī Chaitanya Mahāprabhu de fato, é não diferente de Śrī Śrī Rādhā–Kṛṣṇa e é a própria vida dos seguidores de Śrī Rūpa. Śrīla Svarūp Dāmodar Gosvāmī, Śrīla Rūpa Gosvāmī Prabhu, e Śrīla Sanātan Gosvāmī Prabhu são os mais queridos de Viśvambhar.
-
7
- rūpa-priya mahājana jīva-raghunātha hana
- tā̐ra priya kavi kṛṣṇadāsa
- kṛṣṇa-dāsa-priya-vara narottama sevāpara
- yā̐ra pada viśvanātha-āśa
-
Os queridos seguidores de Śrī Rūpa são as grandes almas Śrī Jīva e Śrī Raghunāth. O querido seguidor deles é Śrīla Kṛṣṇadās Kavirāj. Seu seguidor mais querido é Śrī Narottam, que está sempre engajado no serviço divino. Seus pés são a aspiração de Śrī Viśvanāth Chakravartī Ṭhākur.
-
8
- viśvanātha-bhakta-sātha baladeva jagannātha
- tā̐ra priya śrī-bhakti-vinoda
- mahā-bhāgavata-vara śrī-gaura-kiśora-vara
- hari-bhajanete yā̐ra moda
-
Os devotos mais importantes de Śrīla Viśvanāth Chakravartī Ṭhākur são Śrīla Baladev Vidyābhūṣaṇ e Śrīla Jagannath Dās Bābājī. Seu querido seguidor é Śrīla Bhakti Vinod Ṭhākur. Seu associado é o melhor dos devotos de nível superior, Śrīla Gaura Kiśor Dās Bābājī, cuja única alegria é o serviço de Śrī Hari.
-
9
- tadanuga-mahājana śrī-kṛṣṇa-kīrtana-dhana
- yebā dila puri jaga kāma
- śrī vārṣabhānavī-varā sadā sevya sevāparā
- tā̐hāra dayita-dāsa nāma
-
O seguidor de Śrīla Gaura Kiśor Dās Bābājī, a grande alma Dayita Dās (Śrīla Saraswati Ṭhākur), cuja riqueza é o Śrī Kṛṣṇa-kīrtan, realizou os desejos de todo o mundo. Ele é o mais querido de Śrī Vārṣabhānavī e está sempre ocupado a serviço Dela.
-
10
- tad abhinna deha-divya svarūpa-rūpa-raghu-jivya
- sadā sevya yā̐ra pādapadma
- susiddhānta mūrti-dhara śrī śrīdhara guru-vara
- rupānuga-sādhu-śreya-sadma
-
A forma divina não diferente de Śrī Dayita Dās, a manifestação viva de Śrīla Svarūp Dāmodar, Śrī Rūpa e Śrī Raghunāth, cujos pés de lótus devem ser servidos eternamente, é o melhor dos Gurus, Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj. Ele é a personificação do perfeito siddhanta e o refúgio final dos sādhus que seguem Śrī Rūpa.
-
11
- tā̐ra priya mano ’bhīṣṭa sthāpane sadā sacheṣṭa
- bhakti sundara śrī govinda nāma
- tā̐ra priya manonīta āchāra-prachāre rata
- śrī bhakti-nirmalāchārya nāma
-
Seu querido discípulo, que constantemente se esforça para realizar seus desejos, é Śrīla Bhakti Sundar Govinda Dev-Goswāmī Mahārāj. O querido sucessor de Śrīla Govinda Mahārāj, que é dedicado a praticar e pregar seus ensinamentos, é Śrīla Bhakti Nirmal Āchārya Mahārāj.
-
12
- ei paramparā dhana sabe gaura-nija-jana
- tā̐dera uchchhiṣṭe mora kāma
-
Todos os Gurus nesta sucessão são associados de Śrī Gaurāṅga. Eu oro por seus remanentes.