Kirtan Guide

Śrī Vraja-dhāma-mahimāmṛta

by Śrīla Kṛṣṇadās Kavirāj Goswāmī
    1
    • jaya rādhe, jaya kṛṣṇa, jaya vṛndāvana
    • śrī-govinda, gopīnātha, madana-mohana
    • All glory to Rādhā, Kṛṣṇa, and Vṛndāvan! All glory to Śrī Govinda, Gopīnāth, and Madan Mohan!

  • 2
    • śyāma-kuṇḍa, rādhā-kuṇḍa, giri-govardhana
    • kālindī yamunā jaya, jaya mahāvana
    • All glory to Śyām Kuṇḍa, Rādhā Kuṇḍa, Govardhan Hill, the River Yamunā, and Mahāvan!

  • 3
    • keśī-ghāṭa, vaṁśī-vaṭa, dvādaśa-kānana
    • yā̐hā saba līlā kaila śrī-nanda-nandana
    • All glory to Keśī Ghāṭ, Vaṁśī Vaṭ, and Vraja’s twelve forests! Nanda’s son performed His Pastimes in all of these places.

  • 4
    • śrī-nanda-yaśodā jaya, jaya gopa-gaṇa
    • śrīdāmādi jaya, jaya dhenu-vatsa-gaṇa
    • All glory to Śrī Nanda and Yaśodā! All glory to Śrīdām and all the cowherd boys! All glory to Vraja’s cows and calves!

  • 5
    • jaya vṛṣabhānu, jaya kīrtidā sundarī
    • jaya paurṇamāsī, jaya ābhīra-nāgarī
    • All glory to Vṛṣabhānu and beautiful Kīrtidā! All glory to Paurṇamāsī! All glory to Vraja’s cowherd girls!

  • 6
    • jaya jaya gopeśvara vṛndāvana-mājha
    • jaya jaya kṛṣṇa-sakhā baṭu dvija-rāja
    • All glory to Gopeśvar Śiva in Vṛndāvan! All glory to Kṛṣṇa’s funny brāhmaṇ friend, Madhumaṅgal!

  • 7
    • jaya rāma-ghāṭa, jaya rohiṇī-nandana
    • jaya jaya vṛndāvana-vāsī yata jana
    • All glory to Rām Ghāṭ! All glory to Rohiṇī’s son Balarām! All glory to all of Vṛndāvan’s residents!

  • 8
    • jaya dvija-patnī, jaya nāga-kanyā-gaṇa
    • bhaktite yā̐hārā pāila govinda-charaṇa
    • All glory to the brāhmaṇ’s wives and Kālīya’s wives! Through their devotion, they attained Govinda’s feet.

  • 9
    • śrī-rāsa-maṇḍala jaya, jaya rādhā-śyāma
    • jaya jaya rāsa-līlā sarva-manorama
    • All glory to the site of the rāsa dance! All glory to Rādhā and Śyām! All glory to the rāsa dance, which captures the hearts of all!

  • 10
    • jaya jayojjvala-rasa sarva-rasa-sāra
    • parakīyā-bhāve yāhā vrajete prachāra
    • All glory to madhura-rasa, the best of all rasas, which is manifest in Vraja as paramour love!

  • 11
    • śrī-jāhnavā-pāda-padma kariyā smaraṇa
    • dīna kṛṣṇa-dāsa kahe nāma-saṅkīrtana
    • Remembering the lotus feet of Śrī Jāhnavā Devī, the humble Kṛṣṇa Dās chants the Holy Name.