Kirtan Guide

Śrīla Bhakti Rañjan Madhusūdan Mahārāj

    • āchārya-varyyaṁ gaura-dhāma-niṣṭhaṁ
    • śrī-bhakti-rakṣak-śrīdhareva preṣṭhaṁ
    • govindānuraktaṁ śrīmadhusūdanaṁ
    • namāmi nityam śrī-bhakti-rañjanam
    • With firm faith in Śrī Gaura Dhāma (the abode of Śrī Gaura) he is very dear to Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj, and is the best of preceptors. He is full of intense loving attachment to the service of Govinda (Lord Śrī Govinda and Śrīla Bhakti Sundar Govinda Dev-Goswāmī Mahārāj... Govinda, Govinda!) I eternally and repeatedly bow down to Śrīla Bhakti Rañjan Madhusūdan Mahārāj.

    • Explanation:

    • ācārya-varyyam — the best of preceptors;
      gaura-dhāma-niṣṭhaṁ — one who has firm faith in the abode of Srī Gaura;
      śrī-bhakti-rakṣak-śrīdhareva — Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī;
      preṣṭhaṁ — dear one;
      govindānuraktaṁ — one who has anuraga, intense loving attachment, for Śrīla Bhakti Sundar Govinda or Lord Śrī Govinda;
      namami nityam śrī madhusūdanaṁ—śrī bhakti rañjanam — eternally bow down to Śrī Bhakti Rañjanam Madhusūdanam Mahārāj.