Kirtan Guide
Śrīla Bhakti Rañjan Madhusūdan Mahārāj
- āchārya-varyyaṁ gaura-dhāma-niṣṭhaṁ
- śrī-bhakti-rakṣak-śrīdhareva preṣṭhaṁ
- govindānuraktaṁ śrīmadhusūdanaṁ
- namāmi nityam śrī-bhakti-rañjanam
-
With firm faith in Śrī Gaura Dhāma (the abode of Śrī Gaura) he is very dear to Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī Mahārāj, and is the best of preceptors. He is full of intense loving attachment to the service of Govinda (Lord Śrī Govinda and Śrīla Bhakti Sundar Govinda Dev-Goswāmī Mahārāj... Govinda, Govinda!) I eternally and repeatedly bow down to Śrīla Bhakti Rañjan Madhusūdan Mahārāj.
-
Explanation:
-
ācārya-varyyam — the best of preceptors;
gaura-dhāma-niṣṭhaṁ — one who has firm faith in the abode of Srī Gaura;
śrī-bhakti-rakṣak-śrīdhareva — Śrīla Bhakti Rakṣak Śrīdhar Dev-Goswāmī;
preṣṭhaṁ — dear one;
govindānuraktaṁ — one who has anuraga, intense loving attachment, for Śrīla Bhakti Sundar Govinda or Lord Śrī Govinda;
namami nityam śrī madhusūdanaṁ—śrī bhakti rañjanam — eternally bow down to Śrī Bhakti Rañjanam Madhusūdanam Mahārāj.